B 194-10 Mantradānavidhi

Manuscript culture infobox

Filmed in: B 194/10
Title: Mantradānavidhi
Dimensions: 19 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2699
Remarks: as Mahākālasaṃhitā; A 1308/20


Reel No. B 0194/10

Inventory No. 35080

Title Mantradānavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 19.0 x 9.5 cm

Binding Hole(s)

Folios 2

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ca. a. ka. and in the lower right-hand margin under the word śrīguruḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2699

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


candanāgarukarpūratamālajalakuṃkumam ||


kuśītaṃ kuṣṭasaṃyuktaṃ śaivaṃ gandhāṣṭakaṃ smṛtam || 1 ||


candanāgarukarpūratamālajalakuṃkumam ||


kuṣṭaṃ raktacandanam || 2 || candanāgaru hrīvera kuṣṭaṃ kuṃkumasevyaka ||


jaṭāmāṃsī surabhiti viṣṇor gandhāṣṭakaṃ smṛtam || 3 ||


candanāgurubālākuḍakuṃkumaśvetavirāyamūlajaṭāmāṃsī devadāru iti viṣṇor gandhāṣṭakaṃ smṛtam ||


svarūpacandane corarocanāgurum eva ca || 4 || (fol. 1v1–6)


«End»


silājit || dīpaṃ akṣiṇato dadyā(!) purato vāna(!)pṛṣṭhataḥ ||


vāmatas tu tathā dhūpam agrevāna tu dikṣiṇe || 8 ||(!)


naivedyaṃ dakṣiṇe vāme purato vanipṛṣṭhataḥ ||


devatāyāḥ ||


trivāraṃ dakṣiṇe karṇe vāme caiva tathā śakṛt(!) || 9 ||


dvijātīnāṃ meṣavidhistrīśūdrāṇāṃ ca vāmake ||


mantradāne ||


tvatprasādād ahaṃ deva kṛtakṛtyos mi sarvataḥ ||

māyāmṛtyumahāpāśād vinirmuktosmi śivismiti || (!)1 ||


iti śiṣyo vadet ||


uttiṣṭho vatsa mukto si samyag ācāravān bhava ||

hīti śrīkāntiputrāyur balārogyaṃ sadā stu te || 2 ||


iti gurur vadet || (fol. 2r4–2v5)



«Colophon(s)»


iti mahākālasaṃhitāyāṃ maṃtradānavidhiḥ || || svasti śrīsamvat 1952 sāla miti jyeṣṭa vadi 14 roja 5 mā liṣitam idaṃ


pustakaṃ dharmarāja tṛpāṭhīdvijena || svārthaṃ parārthaṃ ca || ❁ || ❁ || || (fol. 2v5–7)


Microfilm Details

Reel No. B 0194/10

Date of Filming none

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-07-2012

Bibliography