B 194-10 Mantradānavidhi
Manuscript culture infobox
Filmed in: B 194/10
Title: Mantradānavidhi
Dimensions: 19 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2699
Remarks: as Mahākālasaṃhitā; A 1308/20
Reel No. B 0194/10
Inventory No. 35080
Title Mantradānavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 19.0 x 9.5 cm
Binding Hole(s)
Folios 2
Lines per Page 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ca. a. ka. and in the lower right-hand margin under the word śrīguruḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2699
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
candanāgarukarpūratamālajalakuṃkumam ||
kuśītaṃ kuṣṭasaṃyuktaṃ śaivaṃ gandhāṣṭakaṃ smṛtam || 1 ||
candanāgarukarpūratamālajalakuṃkumam ||
kuṣṭaṃ raktacandanam || 2 || candanāgaru hrīvera kuṣṭaṃ kuṃkumasevyaka ||
jaṭāmāṃsī surabhiti viṣṇor gandhāṣṭakaṃ smṛtam || 3 ||
candanāgurubālākuḍakuṃkumaśvetavirāyamūlajaṭāmāṃsī devadāru iti viṣṇor gandhāṣṭakaṃ smṛtam ||
svarūpacandane corarocanāgurum eva ca || 4 || (fol. 1v1–6)
«End»
silājit || dīpaṃ akṣiṇato dadyā(!) purato vāna(!)pṛṣṭhataḥ ||
vāmatas tu tathā dhūpam agrevāna tu dikṣiṇe || 8 ||(!)
naivedyaṃ dakṣiṇe vāme purato vanipṛṣṭhataḥ ||
devatāyāḥ ||
trivāraṃ dakṣiṇe karṇe vāme caiva tathā śakṛt(!) || 9 ||
dvijātīnāṃ meṣavidhistrīśūdrāṇāṃ ca vāmake ||
mantradāne ||
tvatprasādād ahaṃ deva kṛtakṛtyos mi sarvataḥ ||
māyāmṛtyumahāpāśād vinirmuktosmi śivismiti || (!)1 ||
iti śiṣyo vadet ||
uttiṣṭho vatsa mukto si samyag ācāravān bhava ||
hīti śrīkāntiputrāyur balārogyaṃ sadā stu te || 2 ||
iti gurur vadet || (fol. 2r4–2v5)
«Colophon(s)»
iti mahākālasaṃhitāyāṃ maṃtradānavidhiḥ || || svasti śrīsamvat 1952 sāla miti jyeṣṭa vadi 14 roja 5 mā liṣitam idaṃ
pustakaṃ dharmarāja tṛpāṭhīdvijena || svārthaṃ parārthaṃ ca || ❁ || ❁ || || (fol. 2v5–7)
Microfilm Details
Reel No. B 0194/10
Date of Filming none
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 12-07-2012
Bibliography