A 447-12 Tulādānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/12
Title: Tulādānavidhi
Dimensions: 25 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/108
Remarks:


Reel No. A 447-12 Inventory No. 79141

Title Tulādānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 24

Lines per Folio 9

Foliation figures in the left hand margin on the verso

Place of Deposit NAK

Accession No. 3/108

Manuscript Features

Excerpts

Beginning

om śrīgaṇeśāya namaḥ

atha gaṇeśapūjanakramaḥ

śūklāmbaradharam iti puṣpāṃjaliṃ datvā arghyaṃ saṃpādya. sūryyārdhaṃ dadyāt punar arghaṃ saṃsthāpya apasarppantu ye bhūtā iti bhūtiśuddhiṃ kṛtvā. adyehāmukagotro ʼhaṃ kariṣyamāṇāmukakarmaṇaḥ pūrvāṅgatvena śrīgaṇapateḥ pujanaṃ kariṣye. iti saṃkalpya. pīṭhapūjāṃ kuryyāt (fol. 1r1–4)

End

tathā tulādānakarmaṇi kṛttāyā goviṃdapūjāyāḥ sādguṇyārthaṃ kalaśenādityādinavagrahāṇāṃ pūjanasya sāṃgaphalaprāptyartham imāṃ bhūyasīdakṣiṇāṃ nānāgotrebhyo brāhmaṇebhyo dāsye tathā goviṃdaprītaye siddhānnena brāhmaṇān bhojayiṣye. dakṣiṇāvaśiṣṭadavyaṃ ca brāhmaṇebhyo dattvābhiṣekatilakarakṣāsūtraṃ vaṃdhanādikārayitvā ājyāvalokalaṇ vidhāya vrāhmaṇān bhojayitvā iṣṭaiḥ saha bhuṃjīta. (fol. 24v5–9)

Colophon

iti sarvatulādānavidhiḥ (fol. 24v9)

Microfilm Details

Reel No. A 447/12

Date of Filming 20-11-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 11-11-2009

Bibliography