A 447-12 Tulādānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/12
Title: Tulādānavidhi
Dimensions: 25 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/108
Remarks:
Reel No. A 447-12 Inventory No. 79141
Title Tulādānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Folios 24
Lines per Folio 9
Foliation figures in the left hand margin on the verso
Place of Deposit NAK
Accession No. 3/108
Manuscript Features
Excerpts
Beginning
om śrīgaṇeśāya namaḥ
atha gaṇeśapūjanakramaḥ
śūklāmbaradharam iti puṣpāṃjaliṃ datvā arghyaṃ saṃpādya. sūryyārdhaṃ dadyāt punar arghaṃ saṃsthāpya apasarppantu ye bhūtā iti bhūtiśuddhiṃ kṛtvā. adyehāmukagotro ʼhaṃ kariṣyamāṇāmukakarmaṇaḥ pūrvāṅgatvena śrīgaṇapateḥ pujanaṃ kariṣye. iti saṃkalpya. pīṭhapūjāṃ kuryyāt (fol. 1r1–4)
End
tathā tulādānakarmaṇi kṛttāyā goviṃdapūjāyāḥ sādguṇyārthaṃ kalaśenādityādinavagrahāṇāṃ pūjanasya sāṃgaphalaprāptyartham imāṃ bhūyasīdakṣiṇāṃ nānāgotrebhyo brāhmaṇebhyo dāsye tathā goviṃdaprītaye siddhānnena brāhmaṇān bhojayiṣye. dakṣiṇāvaśiṣṭadavyaṃ ca brāhmaṇebhyo dattvābhiṣekatilakarakṣāsūtraṃ vaṃdhanādikārayitvā ājyāvalokalaṇ vidhāya vrāhmaṇān bhojayitvā iṣṭaiḥ saha bhuṃjīta. (fol. 24v5–9)
Colophon
iti sarvatulādānavidhiḥ (fol. 24v9)
Microfilm Details
Reel No. A 447/12
Date of Filming 20-11-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 11-11-2009
Bibliography