A 393-15 Rāmakāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 393/15
Title: Rāmakāvya
Dimensions: 26.5 x 11.3 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7277
Remarks:
Reel No. A 393-15 Inventory No. 56939
Title Rāmakāvya
Author Kamalākara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 10.5 cm
Folios 9
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title rāmāya orrāmāyaṇa and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/7277
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
śrītarkatilakāya gurave namaḥ || ||
gaṃrdhavavidhyādharakinnarādyā
gāyaṃti koṭī śatavistaraṃ yat |
uddeśa(2)to romacaritram (!) atra
smarāmi vīlmīkivaco (!) balena || 1 ||
ihottamavyaṃgyapayodhigādya
gaveṣaṇā kautukivijñavitttaṃ |
ramāmṛtādhmā(3) tam ivātrinetraṃ
sudhā(mta)viṃbo(‥)ḥ ratā jjagatsu || (!)
dhātuḥ sakāśān manunārkajena
prāptādhikāreṇa manuṣyaloke |
teneha tene kila ko(4)śaleṣu
svavaṃśarājo vitarājadhānī || 2 || (fol. 1v1–4)
End
prasādasaṃkṣepagabhīrayuktiḥ
kathākramālaṃkṛtasaṃgamesmin ||
adṛṣṭa sarvo (!) katukena (!) vi(6)jñāḥ
sadābhiṣekotsavam ācaraṃtu || 1 ||
śrīmat mohanami(śra)to guṇanidheḥ śrīdvārakādāsajāt ||
yaṃ devī suṣuve sutā na(7)rahareḥ | kṛṣṇāvatī suvratā
śrīdakṣānvayajena tarkatilakaṃ natvā pitṛvyaṃ (!) gure (!)
tenedaṃ kamalākareṇa kṛtinā śrīrāmakā(8)vyaṃ kṛtaṃ || śrī || (fol. 9v5–8)
Colophon
iti śrīmadagnihotribaladevāmujakamalākaraviracitaṃ (!) rāmakāvyaṃ kṛtaṃ || || śubhaṃ bhavatu || || śrī || || (fol. 9v8)
Microfilm Details
Reel No. A 393/15
Date of Filming 14-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-06-2007
Bibliography