A 393-15 Rāmakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 393/15
Title: Rāmakāvya
Dimensions: 26.5 x 11.3 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7277
Remarks:


Reel No. A 393-15 Inventory No. 56939

Title Rāmakāvya

Author Kamalākara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.5 cm

Folios 9

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title rāmāya orrāmāyaṇa and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7277

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

śrītarkatilakāya gurave namaḥ || ||

gaṃrdhavavidhyādharakinnarādyā

gāyaṃti koṭī śatavistaraṃ yat |

uddeśa(2)to romacaritram (!) atra

smarāmi vīlmīkivaco (!) balena || 1 ||

ihottamavyaṃgyapayodhigādya

gaveṣaṇā kautukivijñavitttaṃ |

ramāmṛtādhmā(3) tam ivātrinetraṃ

sudhā(mta)viṃbo(‥)ḥ ratā jjagatsu || (!)

dhātuḥ sakāśān manunārkajena

prāptādhikāreṇa manuṣyaloke |

teneha tene kila ko(4)śaleṣu

svavaṃśarājo vitarājadhānī || 2 || (fol. 1v1–4)

End

prasādasaṃkṣepagabhīrayuktiḥ

kathākramālaṃkṛtasaṃgamesmin ||

adṛṣṭa sarvo (!) katukena (!) vi(6)jñāḥ

sadābhiṣekotsavam ācaraṃtu || 1 ||

śrīmat mohanami(śra)to guṇanidheḥ śrīdvārakādāsajāt ||

yaṃ devī suṣuve sutā na(7)rahareḥ | kṛṣṇāvatī suvratā

śrīdakṣānvayajena tarkatilakaṃ natvā pitṛvyaṃ (!) gure (!)

tenedaṃ kamalākareṇa kṛtinā śrīrāmakā(8)vyaṃ kṛtaṃ || śrī || (fol. 9v5–8)

Colophon

iti śrīmadagnihotribaladevāmujakamalākaraviracitaṃ (!) rāmakāvyaṃ kṛtaṃ || || śubhaṃ bhavatu || || śrī || || (fol. 9v8)

Microfilm Details

Reel No. A 393/15

Date of Filming 14-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-06-2007

Bibliography