A 1113-16(9) I(n)drākṣīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1113/16
Title: I[n]drākṣīstotra
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:
Reel No. A 1113-16 MTM Inventory No.: 107928
Title Indrākṣīstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 16.9 x 10.2 cm
Folios 5
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation || sa. || and lower right-hand margin under the word || rāmaḥ || on the verso
Scribe Jaugīndrapati
Date of Copying SAM (VS) 1963
Place of Deposit NAK
Accession No. 6/665m
Manuscript Features
Excerpts
Beginning
oṃ asya śrīindrākṣīstotra(6)maṃtrasya puraṃdara ṛṣir anuṣṭup chaṃdaḥ
śrīindrākṣī devatā lakṣmīr bījaṃ bhuvane(7)śvarī śakti (!) māheśvarī kīlakaṃ indrakṣīprasādasiddhyarthe jape viniyogaḥ || (128v1) || ||
oṃ śirasi puraṃdaraṛṣaye namaḥ
oṃ mukhe gāyatrīchaṃdase nama (!) ||
(2) oṃ hṛdaya indrākṣīdevatāyai namaḥ ||
oṃ guhye śrībījāya namaḥ || (fol. 128r5–128v2)…
indrākṣīṃ dvibhujāṃ devi (!) pītavastravibhūṣitām ||
vāma (129v1) haste vajradharāṃ dakṣiṇe ca varapradām || (fol.129r7–129v1)
End
nābhimā(3)trajale sthitvā sahasraparisaṃkhyayā ||
japet stotram idaṃ maṃtraṃ vācā (!) si(4)ddhir bhaved dhruvam || 20 ||
kārāgṛhe yadā baddho madhyerātre tadā japet ||
pa(5)ṭhen māsatrayeṇaiva mucyate nātra saṃśayaḥ || 21 ||
anena vidhinā bhaktyā (6) maṃtrasiddhi (!) prajāyate ||
saṃtuṣṭā ca bhaved devī pratyakṣaṃ saḥ (!) prajāyate || 22 || (7) || || (fol. 132r2–7)
Colophon
iti śrīrudrayāmale mahātaṃtre śakrapulastyasaṃvāde indrākṣī(132v1)stotraṃ saṃpūrṇam || || (fol. 132r7–132v1)
Microfilm Details
Reel No. A 1113/16m
Date of Filming 02-07-1986
Exposures 153
Used Copy Kathmandu
Type of Film positive
Remarks the text is on exposures 138b–143t
Catalogued by BK/AD
Date 03-07-2006
Bibliography