A 1113-16(5) Bhagavat(ī)kīlakastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1113/16
Title: Bhagavat[ī]kīlakastotra
Dimensions: 16.9 x 10.2 cm x 139 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1963
Acc No.: NAK 6/665
Remarks:


Reel No. A 1113-16 MTM Inventory No.: 107924

Title Bhagavatīkīlakastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 16.9 x 10.2 cm

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation || sa. || and in the lower right-hand margin under the word || rāma || of the verso

Scribe Jaugīndrapati

Date of Copying SAM (VS) 1963

Place of Deposit NAK

Accession No. 6/665f

Manuscript Features

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||     ||

oṃ asya śrīkī(2)lakastotramaṃtrasya mahārudra ṛṣir anuṣṭup chaṃdaḥ śrīmahālakṣmī (!) (3)devatā śrīṃ bījaṃ hrīṃ śakti (!) aiṃ kīlakaṃ devīprītyarthe jape viniyo(4)gaḥ ||     || …

(15r2)oṃ mārkaṃḍe(3)ya uvāca ||

oṃ

viśuddhajñānadehāya trive(4)dīdivyacakṣuṣe ||

śreyaḥprāptinimittāya (5) namaḥ somārddhadhāriṇe || 1 ||

sarvam etad vi(6)jānīyān mantṛāṇām api kīlakam ||

so (7) pi kṣemam avāpnoti satataṃ jāpyatatparaḥ || 2 || (fol. 14v1–15r7)

End

śanais tu japyamāne smin (3) stotre sampattir uccakaiḥ ||

bhavaty eva samagrāpi tataḥ prārabhyam eva (4) tat || 13 ||

aiśvaryaṃ yatprasādena saubhāgyārogyasampadaḥ ||

śatruhāniḥ (5) paro mokṣaḥ stūyate sā na kiñ janaiḥ || 14 ||     || (fol. 16v2–5)

Colophon

iti svāyaṃbhuvāgame (6) śrībhagavatyā (!) kīlakastotraṃ samāptam ||     || (fol. 16v5–6)

Microfilm Details

Reel No. A 1113/16f

Date of Filming 02-07-1986

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 19t–21t

Catalogued by BK

Date 30-06-2006

Bibliography