A 1112-32 Śivaprārthanā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/32
Title: Śivaprārthanā
Dimensions: 22.5 x 9.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/191
Remarks:


Reel No. A 1112-32 Inventory No. 102787

Title Śivaprārthanā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.5 x 9.4 cm

Folios 3

Lines per Folio 4

Foliation figures on the verso, in the upper left-hand margin under the marginal title śiva and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/191

Manuscript Features

Excerpts

«Complete Transcript:»

puṣpāñjaliṃ gṛhītvā prārthayet || ||

śrījagadīśvarāya namaḥ ||

oṃ vidhihīnam ahīnam vā yat kiñcid uapapāditam ||

kriyāmantravihīnam vā tat sarvvaṃ kṣantum arhasi || 1 ||

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara ||

yat pūjitaṃ mayā deva paripūṇa (!) tad astu me || 2 ||

kaṇṭakopahataiḥ puṣpaiḥ praśastair balidūṣitaiḥ ||

keśakīṭavaviddhaiś ca pūjito si mayā prabho || 3 ||

anyathāśaktacittena kriyāhīnena vā prabho ||

manovāk kāyaduṣṭena pūjitosi trilocane (!) || 4 ||

pādopahatapātreṇa kṛtam arghyādikaṃ mayā ||

tāmasena svabhāvena tatkṣamasva mama prabho || 5 ||

mantreṇākṣarahīnena puṣpeṇavikalena ca ||

pūjitosi mayā deva tatsarvaṃ kṣamyatāṃ vibho || 6 ||

aparādhasahasrāṇI kriyate harniśaṃ mayā ||

dāsoyam iti mām matvā kṣamasva jagadīśavara || 7 ||

iti prārthanā || || || || || || || || || || || ||

Microfilm Details

Reel No. A 1112/32

Date of Filming 29-06-1986

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-11-2007

Bibliography