A 1112-32 Śivaprārthanā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1112/32
Title: Śivaprārthanā
Dimensions: 22.5 x 9.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/191
Remarks:
Reel No. A 1112-32 Inventory No. 102787
Title Śivaprārthanā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 22.5 x 9.4 cm
Folios 3
Lines per Folio 4
Foliation figures on the verso, in the upper left-hand margin under the marginal title śiva and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 6/191
Manuscript Features
Excerpts
«Complete Transcript:»
puṣpāñjaliṃ gṛhītvā prārthayet || ||
śrījagadīśvarāya namaḥ ||
oṃ vidhihīnam ahīnam vā yat kiñcid uapapāditam ||
kriyāmantravihīnam vā tat sarvvaṃ kṣantum arhasi || 1 ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara ||
yat pūjitaṃ mayā deva paripūṇa (!) tad astu me || 2 ||
kaṇṭakopahataiḥ puṣpaiḥ praśastair balidūṣitaiḥ ||
keśakīṭavaviddhaiś ca pūjito si mayā prabho || 3 ||
anyathāśaktacittena kriyāhīnena vā prabho ||
manovāk kāyaduṣṭena pūjitosi trilocane (!) || 4 ||
pādopahatapātreṇa kṛtam arghyādikaṃ mayā ||
tāmasena svabhāvena tatkṣamasva mama prabho || 5 ||
mantreṇākṣarahīnena puṣpeṇavikalena ca ||
pūjitosi mayā deva tatsarvaṃ kṣamyatāṃ vibho || 6 ||
aparādhasahasrāṇI kriyate harniśaṃ mayā ||
dāsoyam iti mām matvā kṣamasva jagadīśavara || 7 ||
iti prārthanā || || || || || || || || || || || ||
Microfilm Details
Reel No. A 1112/32
Date of Filming 29-06-1986
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-11-2007
Bibliography