A 1112-25(2) Nārāyaṇavarman

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/25
Title: Nārāyaṇavarman
Dimensions: 18 x 8.1 cm x 14 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1953
Acc No.: NAK 6/1411
Remarks:


Reel No. A 1112-25 MTM Inventory No.: 102753

Title Nārāyaṇavarman

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 18.0 x 8.1 cm

Folios exps. 5

Lines per Folio 6–7

Foliation none

Date of Copying VS 1953

Place of Deposit NAK

Accession No. 6/1411

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

rājovāca ||     ||

yayā guptaḥ sahasrākṣaḥ savāhānripusai(2)nikān ||

krīḍann iva vinirjjitya trilokyā (!) bubhuje śriyaṃ. || 1 ||

bhagavaṃs tan mamā(3)khyāhi varmma nārāyaṇātmakaṃ. ||

yathātatāyinaḥ śatrūn yena gupte (!) jayan mṛdhe. || 2 || (fol. exp. 11t1–3)

End

ya (!) idaṃ śṛṇuyāt kāle yo dhārayati cādṛṭaḥ ||

(4) taṃ namasyaṃti bhūtāni mucyate sarvato bhayāt. || 42 ||

etāṃ vidyāṃ adhigato vi(5)śvarūpāc chatakratuḥ ||

trailokyalakṣmīṃ bubhuje vinirjjitya mṛdhe surān || 43 (6) || ❁ || (exp. 15b:3–6)

Colophon

iti śrībhāgavate ṣaṣṭama(!)skaṃdhe śrīnārāyaṇavarmanāmāṣṭamo dhyāyaḥ ||

(7) svasti śrīvikramasaṃvat 1953 sāla phālūguṇavadī (!) 3 roja 7 taddine likhitaṃ śubham (fol. exp. 15b:6–7)

Microfilm Details

Reel No. A 1112/25b

Date of Filming 29-06-1986

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 11t–15b

Catalogued by MS

Date 21-11-2007

Bibliography