A 1112-25(2) Nārāyaṇavarman
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1112/25
Title: Nārāyaṇavarman
Dimensions: 18 x 8.1 cm x 14 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1953
Acc No.: NAK 6/1411
Remarks:
Reel No. A 1112-25 MTM Inventory No.: 102753
Title Nārāyaṇavarman
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Thyāsaphu (leporello)
State complete
Size 18.0 x 8.1 cm
Folios exps. 5
Lines per Folio 6–7
Foliation none
Date of Copying VS 1953
Place of Deposit NAK
Accession No. 6/1411
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
rājovāca || ||
yayā guptaḥ sahasrākṣaḥ savāhānripusai(2)nikān ||
krīḍann iva vinirjjitya trilokyā (!) bubhuje śriyaṃ. || 1 ||
bhagavaṃs tan mamā(3)khyāhi varmma nārāyaṇātmakaṃ. ||
yathātatāyinaḥ śatrūn yena gupte (!) jayan mṛdhe. || 2 || (fol. exp. 11t1–3)
End
ya (!) idaṃ śṛṇuyāt kāle yo dhārayati cādṛṭaḥ ||
(4) taṃ namasyaṃti bhūtāni mucyate sarvato bhayāt. || 42 ||
etāṃ vidyāṃ adhigato vi(5)śvarūpāc chatakratuḥ ||
trailokyalakṣmīṃ bubhuje vinirjjitya mṛdhe surān || 43 (6) || ❁ || (exp. 15b:3–6)
Colophon
iti śrībhāgavate ṣaṣṭama(!)skaṃdhe śrīnārāyaṇavarmanāmāṣṭamo dhyāyaḥ ||
(7) svasti śrīvikramasaṃvat 1953 sāla phālūguṇavadī (!) 3 roja 7 taddine likhitaṃ śubham (fol. exp. 15b:6–7)
Microfilm Details
Reel No. A 1112/25b
Date of Filming 29-06-1986
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks the text is on exps. 11t–15b
Catalogued by MS
Date 21-11-2007
Bibliography