A 1112-24 Śivakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1112/24
Title: Śivakavaca
Dimensions: 16.7 x 7.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1118
Remarks:
Reel No. A 1112-24 Inventory No. 102715
Title Śivakavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete; available folios: 1–11
Size 16.7 x 7.7 cm
Folios 11
Lines per Folio 6
Foliation figures in the upper left-hand margin under the abbreviation śi. ka. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 6/1118
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ ||
oṃ namaḥ śivāya || ||
(oṃ asya) śrīśivakavacastotramahāmantrasya ṛṣabhayogīśvaraṛṣir anuṣṭup chandas sadāśivo devatā hrīṃ bījaṃ śrīṃ śaktiḥ klīṃ kīlakaṃ (sāmbasadā)śivaprītyarthe japae viniyogaḥ || ||
oṃ namo bhagavate mahārudrāya jvalajvalajvālāmāline (||)
ataḥ paraṃ sarvapurāṇaguhyan niśśeṣapāpaughaharam pavitram ||
japapradaṃ sarvavipatpramocanaṃ vkṣyāmi śaivaṃ kavacaṃ hitāya te || 1 ||
namaskṛtya mahādevaṃ viśvavyāpinam īśvaram ||
vakṣye śivamayaṃ varma sarvarakṣākaran nṛṇām || 2 || (fol. 1v1–5 and 4r1–5)
End
na vidrāvaya vidrāvaya kūṣmāṇḍavetālamārīgaṇabrahmarākṣasān santrāsaya santrāsaya mamā(!)bhayaṃ kuru kuru vitrastam mām āśvāsayāśvāsaya narakabhayān mām uddharodhara sañjīvaya sañjīvaya kṣuttṛḍbhyām(!) āturam mām āpyāyayāpyāyaya duḥkhāturam mām ānandayānandaya śivakavacena mām ācchādayācchādaya tryambaka mṛtyuñjaya sadāśiva namas te namas te || ||
ṛṣabha uvāca ||
ity etat kavacaṃ śaivam parama- /// (fol. 11v1–6)
Colophon
Microfilm Details
Reel No. A 1112/24
Date of Filming 29-06-1986
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 12-11-2007
Bibliography