A 1112-24 Śivakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/24
Title: Śivakavaca
Dimensions: 16.7 x 7.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1118
Remarks:


Reel No. A 1112-24 Inventory No. 102715

Title Śivakavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; available folios: 1–11

Size 16.7 x 7.7 cm

Folios 11

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation śi. ka. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/1118

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

oṃ namaḥ śivāya ||     ||

(oṃ asya) śrīśivakavacastotramahāmantrasya ṛṣabhayogīśvaraṛṣir anuṣṭup chandas sadāśivo devatā hrīṃ bījaṃ śrīṃ śaktiḥ klīṃ kīlakaṃ (sāmbasadā)śivaprītyarthe japae viniyogaḥ ||     ||

oṃ namo bhagavate mahārudrāya jvalajvalajvālāmāline (||)

ataḥ paraṃ sarvapurāṇaguhyan niśśeṣapāpaughaharam pavitram ||

japapradaṃ sarvavipatpramocanaṃ vkṣyāmi śaivaṃ kavacaṃ hitāya te || 1 ||

namaskṛtya mahādevaṃ viśvavyāpinam īśvaram ||

vakṣye śivamayaṃ varma sarvarakṣākaran nṛṇām || 2 || (fol. 1v1–5 and 4r1–5)

End

na vidrāvaya vidrāvaya kūṣmāṇḍavetālamārīgaṇabrahmarākṣasān santrāsaya santrāsaya mamā(!)bhayaṃ kuru kuru vitrastam mām āśvāsayāśvāsaya narakabhayān mām uddharodhara sañjīvaya sañjīvaya kṣuttṛḍbhyām(!) āturam mām āpyāyayāpyāyaya duḥkhāturam mām ānandayānandaya śivakavacena mām ācchādayācchādaya tryambaka mṛtyuñjaya sadāśiva namas te namas te ||     ||

ṛṣabha uvāca ||

ity etat kavacaṃ śaivam parama- /// (fol. 11v1–6)

Colophon

Microfilm Details

Reel No. A 1112/24

Date of Filming 29-06-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 12-11-2007

Bibliography