A 1102-5 Bhavānīmānasīpūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/5
Title: Bhavānīmānasīpūjā
Dimensions: 21.3 x 10.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1937
Acc No.: NAK 6/1149
Remarks:


Reel No. A 1102-5 Inventory No. 91646

Title Bhavānīmānasīpūjā

Author Śaṅkarācārya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 21.3 x 10.1 cm

Folios 11

Lines per Folio 7

Foliation numerals in upper left and lower right margins of verso ; Marginal Title : Mā. Pū.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1149

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrībhavānyā mānasīpūjā bhārambha(!)

oṃ śrīgaṇeśāya namaḥ || || oṃ bhavavatyai namaḥ || ||

uṣasi māgadhamaṃgalāyair

jhaṭiti jāgṛhi jāgṛhi jāhṛhi ||

atikṛpārdrakāṭākṣa(!)nirīkṣaṇair

jagad idaṃ jagadamba sukhīkruru || 1 ||

kanakamayvitardiśobhamānaṃ

diśi diśi pūrṇasuvaraṇakuṃbhayuktyam ||

maṇimayamaṇḍapamadhye hi mātar

mayi kṛpayā hi samarcaṇaṃ(!) gṛhāṇa || 2 ||

kanakakalaśaśobhamānaśīrṣaṃ

jaladharacuṃbisamullasatpatākam ||

bhagavati tava saṃnivāsahetor

maṇimayamaṃdiram etad arpayāmi || 3 ||

                                                  (fol. 1v1-6)

End

eṣā bhaktyā tava viracitā yā mayā devi pūjā

svīkṛtyaināṃ sapadi sakalān me[ ʼ]parādhān kṣamasva ||

nūnaṃ yat tat tava karuṇayā pūrṇatām etu mātaḥ

sānandaṃ me hṛdayakamale tes tu nityaṃ nivāsaḥ || 70 ||

pūjām imāṃ yaḥ paṭhat prabhāte

madhyāhnakāle yadi vā pradoṣe ||

dharmārthakāmān puruṣo hyupetya

dehāvāsāne śivabhāvam eti || 71 ||

pūjām imāṃ paṭhet prātaḥ pūjāṃ kartum anīśvaraḥ

pūjāphalam avāpnoti vāñchitārthāṃś ca vindati || 72 ||

pratyahaṃ bhakti [[saṃ]]yukto yaḥ pūjanam idam paṭhet ||(!)

vāgvādinyāḥ praśādena vatsarāt sa kavir bhavet || ❁ ❁ ❁

         (fol. 10v1-11)

Colophon

oṃ iti śrīmacchaṃkarācāryyaviracitā bhavānyā mānasīpūjā sampūrṇam(!) || || śubham || || bhūyāt || śāke 1802 samvat 1937 sāla vaiśāṣaśuklāṣṭamyāṃ gurau likhitam idam pustakam atrigotrotpannasanatkumāraśarmarṇā ānandavane || ❁ ❁ ❁ || samāptam || || (fol. 11r1-4)

Microfilm Details

Reel No. A 1102/5

Date of Filming 30-05-086

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 21-01-2004

Bibliography