A 1102-28(5) Vratabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1102/28
Title: Vratabandha
Dimensions: 20 x 15 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1342
Remarks:
Reel No. A 1102-28 Inventory No. 106544
Title Vratabandhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete and damaged
Size 20 x 15 cm
Folios 33
Lines per Folio 10-14
Foliation numerals in margn
Scribe Rāmakṛṣṇaśarmā
Date of Copying Śakasamvat 1728 and Samvat 1853
Place of Copying Brahmasthalīgrāma
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 6-1342
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāye(!) namaḥ || atha vratavandha(!) liṣyate(!) || gurave namaḥ ||
ajñānatimirāṃdhasya jñānāṃjanasalākayā ||
cakṣur litaṃ(!) yena tasmai śrīgurave namḥ ||
atha bratabaṃdhasya brahmā ṛṣir gāyatrī chanda(!) śrīparamātmādevatā bratavandhane viniyogaḥ || janmaprabhṛtiparyyaṃtaṃ aṣṭavarṣamaujikā(!) bandhanam | apeyāpeyaḥ || asnehāsneha(!)| avakrāvakraḥ || alehyālehyaḥ | abhojyā bhojyaḥ || pūrvaprāyaścittyaḥ(!) | khaṇḍanam ityārthe(!) vratavandhasaṃkṣepam ahaṃ kariṣyet(!) | oṃ kuruṣva || atha vratabandhaprathamata eva ||
(x. 28b:4-10)
End
uduttameti mekhalāmuñcanaṃ || daṃḍaṃ nidhāya vāmenya(!) paridhāya || oṃ viśvataś cakṣur iti viśvakarmabhūvana(!)ṛṣi(!) viśvakarmā devatā sūryyapradakṣiṇe viniyogaḥ || ā[[di]]tyam upatiṣṭhati(!) || ācamya || tiladadhi prāsanāṃte ||
udyaṃ bhrājajiṣṇur idndro marudbhir astāt prātaryyāvabhir astād asanir asi daśamākuryyād idaṃ prāgamayoḥ || udyaṃbhrājajiṣṇumarudbhir astāt ivāyābhir atāt chataśanir asi mākuryād idaṃ māghamayoḥ || udyaṃ bhrā[[ja]]jiṣṇumarudbhir astāt sahasrasanir asi sahasrajñāni mākuryād idaṃ bhāgamaye || iti maṃtreṇa tilai(!) saha dadhi prāsanāṃte || tataḥ || ācamanaṃ || oṃ du(!) (x. 35:8-14)
Microfilm Details
Reel No. A 1102/28
Date of Filming 03-06-086
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 25-02-2004
Bibliography