A 1102-28(5) Vratabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/28
Title: Vratabandha
Dimensions: 20 x 15 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1342
Remarks:


Reel No. A 1102-28 Inventory No. 106544

Title Vratabandhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and damaged

Size 20 x 15 cm

Folios 33

Lines per Folio 10-14

Foliation numerals in margn

Scribe Rāmakṛṣṇaśarmā

Date of Copying Śakasamvat 1728 and Samvat 1853

Place of Copying Brahmasthalīgrāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1342

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāye(!) namaḥ || atha vratavandha(!) liṣyate(!) || gurave namaḥ ||

ajñānatimirāṃdhasya jñānāṃjanasalākayā ||

cakṣur litaṃ(!) yena tasmai śrīgurave namḥ ||

atha bratabaṃdhasya brahmā ṛṣir gāyatrī chanda(!) śrīparamātmādevatā bratavandhane viniyogaḥ || janmaprabhṛtiparyyaṃtaṃ aṣṭavarṣamaujikā(!) bandhanam | apeyāpeyaḥ || asnehāsneha(!)| avakrāvakraḥ || alehyālehyaḥ | abhojyā bhojyaḥ || pūrvaprāyaścittyaḥ(!) | khaṇḍanam ityārthe(!) vratavandhasaṃkṣepam ahaṃ kariṣyet(!) | oṃ kuruṣva || atha vratabandhaprathamata eva ||

(x. 28b:4-10)

End

uduttameti mekhalāmuñcanaṃ || daṃḍaṃ nidhāya vāmenya(!) paridhāya || oṃ viśvataś cakṣur iti viśvakarmabhūvana(!)ṛṣi(!) viśvakarmā devatā sūryyapradakṣiṇe viniyogaḥ || ā[[di]]tyam upatiṣṭhati(!) || ācamya || tiladadhi prāsanāṃte ||

udyaṃ bhrājajiṣṇur idndro marudbhir astāt prātaryyāvabhir astād asanir asi daśamākuryyād idaṃ prāgamayoḥ || udyaṃbhrājajiṣṇumarudbhir astāt ivāyābhir atāt chataśanir asi mākuryād idaṃ māghamayoḥ || udyaṃ bhrā[[ja]]jiṣṇumarudbhir astāt sahasrasanir asi sahasrajñāni mākuryād idaṃ bhāgamaye || iti maṃtreṇa tilai(!) saha dadhi prāsanāṃte || tataḥ || ācamanaṃ || oṃ du(!) (x. 35:8-14)

Microfilm Details

Reel No. A 1102/28

Date of Filming 03-06-086

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 25-02-2004

Bibliography