A 1102-16 Rāmanavamīpūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1102/16
Title: Rāmanavamīpūjāvidhi
Dimensions: 23.2 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/939
Remarks:
Reel No. A 1102-16 Inventory No. 100465
Title Rāmanavamīpūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 32.2 x 10.2 cm
Folios 5
Lines per Folio 6
Foliation numerals in upper left and lower right margins of verso ; Marginal Title : Rā. Na. Pū.
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 6-939
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
ācamya prāṇāyāmaṃ kṛtvā saṃkalpaṃ kuryāt ||
oṃ adyeha mama sakalapāpakṣayapūrvakaśrutismṛtipurāṇoktaphalāvāptaye śrīrāmaprītaye dipa(!)kalaśagaṇeśādipūjanapūrvakaśrīrāmapūjanam ahaṃ kariṣye || tataḥ puṣpākṣatasahitaṃ jalapūrṇaṃ karmapatraṃ kṛtvā tatastha(!) jalen ātmānaṃ sāmagrī(!) ṣiṃcya(!) || tatra maṃtraḥ ||
upoṣe(!) navamī tvadya (yām edyaṣṭasurāya ca) ||
tena prīto bhava tvaṃ bho saṃsāra(!) trāhi māṃ hare ||
iti maṃtreṇa pātrasthajalaṃ kṣipet || ||
athārghasthāpanam || tataḥ śaktito haimīṃ rāmapratimāṃ kṛtvā ʼgnyuttāraṇapūrvvakaṃ kapolau spṛṣṭā mūlamaṃtraṃ prāṇāyādicaturthyaṃteṃ(!) nāma rāmāya devatvasaṃkhyāyai svāhet ca maṃtraprāṇapratiṣṭḥāṃ kuryāt || ||
atha dhyānam ||
komalāṅgaviśālākṣim(!) indranīlasamaprabham ||
dakṣiṇāṅge daśarathaṃ putrāvekṣaṇatatparam ||
pṛṣṭato lakṣaṇaṃ(!) devaṃm(!) achatraṃ(!) kanakaprabham ||
pārśvau bharataśatrughno(!) tālavṛkṣakarāvubhau ||
agre vyagraṃ hanūmantaṃ rāmānugrakāṃkṣiṇām(!) ||
(fol. 1v1-2r1)
End
punar api stutiḥ ||
anaghaṃ vāmanaṃ śaurī(!) vaikuṃṭhaṃ puruṣottamaṃ ||
vāsudevaṃ hṛṣīkeṣaṃ mādhavaṃ madhusudanaṃ(!) ||
vārāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasudanaṃ(!) ||
dāmodara(!) padmanābhaṃ keśavaṃ garuḍadhvajaṃ ||
govindam acyutaṃ kṛṣṇam anantam aparājitaṃ ||
adhokṣajaṃ jagadbījaṃ sargasthityaṃtakārakam ||
anādinidhanaṃ viṣṇuṃ trailokeśaṃ trivikramaṃ ||
nārāyaṇaṃ caturbāhuṃ śaṃkhacakragadādharaṃ ||
pītāmbaradharaṃ nityaṃ vanamālāvibhūṣitam ||
śrīvatsākaṃ(!)gatsetuṃ(!) śrīdharaṃ śrīpatiṃ harim ||
praṇāmāmi(!) sadā devaṃ jānakīballabhaṃ vibhum || dakṣinādānaṃ ||
oṃ adyetyādi mama śrīrāmanavamīpūjāpratiṣṭhāsāgatā(!)siddhyarthaṃ imāṃ dakṣinām iti || || (fol. 4v6-5r3)
Colophon
iti rāmanavamīpūjāvidhis samāptaḥ śubham || || || || || || || || ||
(fol. 5r3-4)
Microfilm Details
Reel No. A 1102/16
Date of Filming 03-06-086
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 05-02-2004
Bibliography