A 1102-16 Rāmanavamīpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/16
Title: Rāmanavamīpūjāvidhi
Dimensions: 23.2 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/939
Remarks:


Reel No. A 1102-16 Inventory No. 100465

Title Rāmanavamīpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 32.2 x 10.2 cm

Folios 5

Lines per Folio 6

Foliation numerals in upper left and lower right margins of verso ; Marginal Title : Rā. Na. Pū.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-939

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ācamya prāṇāyāmaṃ kṛtvā saṃkalpaṃ kuryāt ||

oṃ adyeha mama sakalapāpakṣayapūrvakaśrutismṛtipurāṇoktaphalāvāptaye śrīrāmaprītaye dipa(!)kalaśagaṇeśādipūjanapūrvakaśrīrāmapūjanam ahaṃ kariṣye || tataḥ puṣpākṣatasahitaṃ jalapūrṇaṃ karmapatraṃ kṛtvā tatastha(!) jalen ātmānaṃ sāmagrī(!) ṣiṃcya(!) || tatra maṃtraḥ ||

upoṣe(!) navamī tvadya (yām edyaṣṭasurāya ca) ||

tena prīto bhava tvaṃ bho saṃsāra(!) trāhi māṃ hare ||

iti maṃtreṇa pātrasthajalaṃ kṣipet || ||

athārghasthāpanam || tataḥ śaktito haimīṃ rāmapratimāṃ kṛtvā ʼgnyuttāraṇapūrvvakaṃ kapolau spṛṣṭā mūlamaṃtraṃ prāṇāyādicaturthyaṃteṃ(!) nāma rāmāya devatvasaṃkhyāyai svāhet ca maṃtraprāṇapratiṣṭḥāṃ kuryāt || ||

atha dhyānam ||

komalāṅgaviśālākṣim(!) indranīlasamaprabham ||

dakṣiṇāṅge daśarathaṃ putrāvekṣaṇatatparam ||

pṛṣṭato lakṣaṇaṃ(!) devaṃm(!) achatraṃ(!) kanakaprabham ||

pārśvau bharataśatrughno(!) tālavṛkṣakarāvubhau ||

agre vyagraṃ hanūmantaṃ rāmānugrakāṃkṣiṇām(!) ||

(fol. 1v1-2r1)

End

punar api stutiḥ ||

anaghaṃ vāmanaṃ śaurī(!) vaikuṃṭhaṃ puruṣottamaṃ ||

vāsudevaṃ hṛṣīkeṣaṃ mādhavaṃ madhusudanaṃ(!) ||

vārāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasudanaṃ(!) ||

dāmodara(!) padmanābhaṃ keśavaṃ garuḍadhvajaṃ ||

govindam acyutaṃ kṛṣṇam anantam aparājitaṃ ||

adhokṣajaṃ jagadbījaṃ sargasthityaṃtakārakam ||

anādinidhanaṃ viṣṇuṃ trailokeśaṃ trivikramaṃ ||

nārāyaṇaṃ caturbāhuṃ śaṃkhacakragadādharaṃ ||

pītāmbaradharaṃ nityaṃ vanamālāvibhūṣitam ||

śrīvatsākaṃ(!)gatsetuṃ(!) śrīdharaṃ śrīpatiṃ harim ||

praṇāmāmi(!) sadā devaṃ jānakīballabhaṃ vibhum || dakṣinādānaṃ ||

oṃ adyetyādi mama śrīrāmanavamīpūjāpratiṣṭhāsāgatā(!)siddhyarthaṃ imāṃ dakṣinām iti || || (fol. 4v6-5r3)

Colophon

iti rāmanavamīpūjāvidhis samāptaḥ śubham || || || || || || || || ||

                                                    (fol. 5r3-4)

Microfilm Details

Reel No. A 1102/16

Date of Filming 03-06-086

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 05-02-2004

Bibliography