A 1102-12 Mahāsaṅkalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1102/12
Title: Mahāsaṅkalpa
Dimensions: 21.7 x 10.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1216
Remarks:
Reel No. A 1102-12 Inventory No. 97671
Title Mahāsaṅkalpa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 21.7 x 10.7 cm
Folios 11
Lines per Folio 7
Foliation numeralas in upper left and lower right margins of verso ; Marginal Title : Māhāsaṃ.
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 6-1216
Used for edition no/yes
Manuscript Features
The whole text is filmed double with the same reel number.
Excerpts
Beginning
atha mahāsaṅkalpaḥ
svasti śrīmukundasaccidānandasya brahmaṇonirvācyamāyāśaktivijṛṃmbhitā(!)vidyāyogāt kālakarmasvabhāvāvirbhuta(!)mahatatvoditāhaṃkārodbhūtaviyadādipañcamahābhūtendriyadevatānirmiteṇḍakaṭāhe caturdaśalokātmake līlayā tanmadhyavartibhagavataḥ śrīnārāyaṇasya nābhikamalodabhasakalalokapitāmahasya brahmaṇa(!) sṛṣṭikurtas(!) taduddharaṇāya prajāpatiprārthitasya samastajagadutpattisthīri(!)layakāraṇasya jagadrakṣāśikṣāvicakṣaṇasya praṇatapārijātasya acyūtānanda(!)vīrjyasya(!) śrīmadbhagavato māhā(!)ruṣasya(!) acintyāparimitaśaktyā dhyeyamānasya mahājalaughamadhye... (fol. 1r1-1v3)
End
asmi(!) bhūmaṇḍale saptarṣimaṇḍalaparyaṃtaṃ bālukābhikṛtarāṃśe(!)varṣasahasrāvasāne ekaikabālupakarṣakrameṇa(!) sarvarāśyapakarṣasaṃmitakālaparyaṃtaṃ brahmaloke brahmasāyujyatāprāptyarthaṃ kurukṣetrādisarvakṣetre tirtheṣu(!) snānapurvaka(!) sahasragodānajanyaphalaptyarthaṃ(!) tathā mama samastapitṛṇāṃ(!) ātmanaś ca viṣṇavādiloka(!) prāptaye upākarmaṃ(!) ca gaṇasnānam ahaṃ karīṣye(!) || (fol. 11r1-7)
Colophon
iti mahāsaṅkalpa(!) (fol.11r7 )
Microfilm Details
Reel No. A 1102/12
Date of Filming 30-05-086
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 29-01-2004
Bibliography