A 1102-10 (Mānasīpūjādhyāna)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1102/10
Title: [Mānasīpūjādhyāna]
Dimensions: 23.4 x 9.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1106
Remarks:
Reel No. A 1102-10 Inventory No. 97845
Title Mānasīpūjādhyāna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script devanagari
Material Paper
State Incomplete and undamaged
Size 34.4 x 9.6 cm
Folios 4
Lines per Folio 9-10
Foliation numerala in left margin of verso
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 6-1106
Used for edition no/yes
Manuscript Features
The missing folios are 1-3.
Excerpts
Beginning
/// kuṃkumalepanādibhir ahaṃ sampūjayāmi kramāt || 21 ||
raktākṣatais tvāṃ paripūjayāmi
muktāphalair vā rucirair aviddhaiḥ ||
akhaṃḍitai(!) devi yavādibhir vā
kāśmīrapaṅkāṃkitataṇḍulair vā || 22 ||
janani campakatailam idaṃ puro
mṛgamado yam ayaṃ paṭavāsakaḥ ||
surabhigaṃdham idaṃ ca catuṣṭayaṃ
sapadi sarvam idaṃ pratigṛhyatām || 23 ||
sīmaṃte te bhagavati mayā sādaraṃ nyastam etat
sindūraṃ te hṛdayakamale devi harṣaṃ tanotu ||
bālādityaṃ dyutir iva sadā lohitā yasya(!) kāṃtir
antardhvāntaṃ haratu jagataś cetasā cintayāmi || 24 ||
(fol. 3v1-7)
End
abhinavakamanīyair nattakair nartakīnāṃ
kṣaṇam atha ramayitvā ceta evaṃ tvadīyam ||
svayam aham api citrair nṛtyavāditragītair
bhagavati bhavadīyaṃ mānasaṃ rañjayāmi || 59 ||
tava devi guṇānuvarṇane
caturāno caturānanādayaḥ ||
tadihairkamukheṣu jantuṣu
stavanaikaṃ stavakartum īśvaraḥ || 60 ||
pade pade yā paripūjake///
(fol. 7v7-10)
Microfilm Details
Reel No. A 1102/10
Date of Filming 30-05-086
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 28-01-2004
Bibliography