A 1102-10 (Mānasīpūjādhyāna)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1102/10
Title: [Mānasīpūjādhyāna]
Dimensions: 23.4 x 9.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1106
Remarks:


Reel No. A 1102-10 Inventory No. 97845

Title Mānasīpūjādhyāna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script devanagari

Material Paper

State Incomplete and undamaged

Size 34.4 x 9.6 cm

Folios 4

Lines per Folio 9-10

Foliation numerala in left margin of verso

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6-1106

Used for edition no/yes

Manuscript Features

The missing folios are 1-3.

Excerpts

Beginning

/// kuṃkumalepanādibhir ahaṃ sampūjayāmi kramāt || 21 ||

raktākṣatais tvāṃ paripūjayāmi

muktāphalair vā rucirair aviddhaiḥ ||

akhaṃḍitai(!) devi yavādibhir vā

kāśmīrapaṅkāṃkitataṇḍulair vā || 22 ||

janani campakatailam idaṃ puro

mṛgamado yam ayaṃ paṭavāsakaḥ ||

surabhigaṃdham idaṃ ca catuṣṭayaṃ

sapadi sarvam idaṃ pratigṛhyatām || 23 ||

sīmaṃte te bhagavati mayā sādaraṃ nyastam etat

sindūraṃ te hṛdayakamale devi harṣaṃ tanotu ||

bālādityaṃ dyutir iva sadā lohitā yasya(!) kāṃtir

antardhvāntaṃ haratu jagataś cetasā cintayāmi || 24 ||

 (fol. 3v1-7)    

End

abhinavakamanīyair nattakair nartakīnāṃ

kṣaṇam atha ramayitvā ceta evaṃ tvadīyam ||

svayam aham api citrair nṛtyavāditragītair

bhagavati bhavadīyaṃ mānasaṃ rañjayāmi || 59 ||

tava devi guṇānuvarṇane

caturāno caturānanādayaḥ ||

tadihairkamukheṣu jantuṣu

stavanaikaṃ stavakartum īśvaraḥ || 60 ||

pade pade yā paripūjake///

(fol. 7v7-10)

Microfilm Details

Reel No. A 1102/10

Date of Filming 30-05-086

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 28-01-2004

Bibliography