A 1101-9 Devapratiṣṭhā
Manuscript culture infobox
Filmed in: A 1101/9
Title: Devapratiṣṭhā
Dimensions: 32.2 x 10.4 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1850
Remarks:
Reel No. A 1101-9
Inventory No. 93030
Title *Devapratiṣṭhāpūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete and undamaged
Size 32.2 x 10.4 cm
Folios 97
Lines per Folio 8
Foliation numerala in right margin of verso
Date of Copying
Place of Deposit NAK
Accession No. 6-1850
Manuscript Features
Excerpts
Beginning
❖ sūta uvāca || ||
bhṛgur atrir vvaśiṣṭhaś ca viśvakarmmā yamas tathā |
nārado nagnajic caiva viśālākṣaḥ turaṃdaraḥ |
brahmā kumāro nandīśaḥ śonako(!) para eva ca || ||
ṛṣaya ūcuḥ || ||
prasāda(!)bhavanādīnāṃ niveśaṃ vistarād vada ||
kuryāt kena vidhānena vāstur vvā ka udāhṛta(!)||
vāsudevoniruddhaś ca tathā śukrabṛhaspati(!)|
aṣṭadaśaite(!) vikhyātā yajñavāstūpadeśakāḥ |
saṃkṣepeṇopatiṣṭhaṃ(!) yat manave matsyarūpiṇā ||
tad idānīṃ pravakṣyāmi vāstuśāstram anuttamaṃ ||
purāṃdhakavadhe ghore ghorarūpasya śūlinaḥ |
lalāṭāt svedasalilaṃm(!)apatad bhuvi bhīṣaṇeṃ(!)||
(fol. 1v1-5)
Sub-colophon
iti śrīmatsyapurāṇe vāstūdbhavo nāma || (fol. 2r6)
iti śrīmatsyapurāṇe ekāśītinirṇayo nāma || (fol. 4v3-4)
iti śrīmatsyapurāṇe vidyāghṛhamānanirṇayo nāma || (fol. 6v3)
iti śrīmatsyapurāṇe vāstuvidyāsuvedhaparivarjjano nāma || (fol.7v5-6)
iti śrīmatsyapurāṇe vāstuvidyāghṛhaniveśaṃ nāma || (fol. 9r8)
iti śrīmatsyapurāṇe vāstuvidyānukīrttanaṃ samāptaṃ || (fol. 10v3)
iti śrīmatsyapurāṇe devatārghānukīttanaṃ pramāṇavibhāgo nāma || (fol. 14r2-3)
iti śrīmatsyapurāṇe nṛtyeśvaravarṇṇa(!) nāma || (fol. 15r5-6)
iti śrīmatsyapurāṇe devatārcānukirttanaṃ nāma || (fol.18r7)
iti śrīmatsyapurāṇe devatānukīrtanapratimālakṣaṇaṃ nāma || (fol. 21r2-3)
iti śrīmatsyapurāṇe pīṭhānukīrttanaṃ nāma ||…(fol. 22r2)
iti śrīmahāpurāṇe gāruḍe vāsudevamūrttayeḥ(!) || (fol. 89v5)
ityādimahāpurāṇe(!) gāruḍe vāstunāmalākṣaṇaṃ || (fol. 91v1)
ityādimahāpurāṇe gāruḍe prāsādānukīrttanaṃ || (fol. 93v1-2)
End
sampātakalaśenaiva sthāpayet supratiṣṭhitaṃ ||
dīpadhūpasugandhaiś ca naivedyaiś ca prapūjayet |
arghaṃ datvā(!) namas kṛtvā tato devaṃ kṣamāpayet |
pātraṃ vastrayugaṃ chatraṃ tathā devāṃgulīyakaṃ ||
ṛtvigbhyaś ca pradātavyaṃ dakṣiṇā caiva śaktitaḥ |
caturthī juhuyāt paścāt yajamānasamahitaḥ(!) ||
āhūtīnāṃ śataṃ hutvā tataḥ pūrṇā(!) pradāpayet |
niḥkramya(!) bahir ācāryyo dikpālānāṃ baliṃ haret ||
ācāryaḥ puṣpahastan(!)tu kṣamāpyātha visarjayet |
yogānte(!)kapilāṃ dadyāt ācāryāya ca cāmaraṃ ||
mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakaṃ |
byaṃjanaṃ grāmavastrādīn svapaskāraṃ(!)samaṃḍapaṃ |
bhojanaṃ ca mahat kuryāt kṛtakṛtyo(!) pajāyate(!) |
yajamāno vimuktaḥ syāt sthāpakasya prasādataḥ || ||
(fol. 97v3-8)
Colophon
iti śrīmahāpurāṇe gāruḍhe sarvvadevakī(!) pratiṣṭhā samāptā || ||
(fol. 97v8)
Microfilm Details
Reel No. A 1101/9
Date of Filming 29-05-086
Exposures 98
Used Copy Kathmandu
Type of Film positive
Catalogued by Aish
Date 15-12-2003