A 1101-9 Devapratiṣṭhā

Template:NR

Manuscript culture infobox

Filmed in: A 1101/9
Title: Devapratiṣṭhā
Dimensions: 32.2 x 10.4 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1850
Remarks:

Reel No. A 1101-9

Inventory No. 93030

Title *Devapratiṣṭhāpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged

Size 32.2 x 10.4 cm

Folios 97

Lines per Folio 8

Foliation numerala in right margin of verso

Date of Copying

Place of Deposit NAK

Accession No. 6-1850

Manuscript Features

Excerpts

Beginning

❖ sūta uvāca || ||

bhṛgur atrir vvaśiṣṭhaś ca viśvakarmmā yamas tathā |

nārado nagnajic caiva viśālākṣaḥ turaṃdaraḥ |

brahmā kumāro nandīśaḥ śonako(!) para eva ca || ||

ṛṣaya ūcuḥ || ||

prasāda(!)bhavanādīnāṃ niveśaṃ vistarād vada ||

kuryāt kena vidhānena vāstur vvā ka udāhṛta(!)||

vāsudevoniruddhaś ca tathā śukrabṛhaspati(!)|

aṣṭadaśaite(!) vikhyātā yajñavāstūpadeśakāḥ |

saṃkṣepeṇopatiṣṭhaṃ(!) yat manave matsyarūpiṇā ||

tad idānīṃ pravakṣyāmi vāstuśāstram anuttamaṃ ||

purāṃdhakavadhe ghore ghorarūpasya śūlinaḥ |

lalāṭāt svedasalilaṃm(!)apatad bhuvi bhīṣaṇeṃ(!)||

(fol. 1v1-5)

Sub-colophon

iti śrīmatsyapurāṇe vāstūdbhavo nāma || (fol. 2r6)

iti śrīmatsyapurāṇe ekāśītinirṇayo nāma || (fol. 4v3-4)

iti śrīmatsyapurāṇe vidyāghṛhamānanirṇayo nāma || (fol. 6v3)

iti śrīmatsyapurāṇe vāstuvidyāsuvedhaparivarjjano nāma || (fol.7v5-6)

iti śrīmatsyapurāṇe vāstuvidyāghṛhaniveśaṃ nāma || (fol. 9r8)

iti śrīmatsyapurāṇe vāstuvidyānukīrttanaṃ samāptaṃ || (fol. 10v3)

iti śrīmatsyapurāṇe devatārghānukīttanaṃ pramāṇavibhāgo nāma ||      (fol. 14r2-3)

iti śrīmatsyapurāṇe nṛtyeśvaravarṇṇa(!) nāma || (fol. 15r5-6)

iti śrīmatsyapurāṇe devatārcānukirttanaṃ nāma || (fol.18r7)

iti śrīmatsyapurāṇe devatānukīrtanapratimālakṣaṇaṃ nāma || (fol. 21r2-3)

iti śrīmatsyapurāṇe pīṭhānukīrttanaṃ nāma ||…(fol. 22r2)

iti śrīmahāpurāṇe gāruḍe vāsudevamūrttayeḥ(!) || (fol. 89v5)

ityādimahāpurāṇe(!) gāruḍe vāstunāmalākṣaṇaṃ || (fol. 91v1)

ityādimahāpurāṇe gāruḍe prāsādānukīrttanaṃ || (fol. 93v1-2)

End

sampātakalaśenaiva sthāpayet supratiṣṭhitaṃ ||

dīpadhūpasugandhaiś ca naivedyaiś ca prapūjayet |

arghaṃ datvā(!) namas kṛtvā tato devaṃ kṣamāpayet |

pātraṃ vastrayugaṃ chatraṃ tathā devāṃgulīyakaṃ ||

ṛtvigbhyaś ca pradātavyaṃ dakṣiṇā caiva śaktitaḥ |

caturthī juhuyāt paścāt yajamānasamahitaḥ(!) ||

āhūtīnāṃ śataṃ hutvā tataḥ pūrṇā(!) pradāpayet |

niḥkramya(!) bahir ācāryyo dikpālānāṃ baliṃ haret ||

ācāryaḥ puṣpahastan(!)tu kṣamāpyātha visarjayet |

yogānte(!)kapilāṃ dadyāt ācāryāya ca cāmaraṃ ||

mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakaṃ |

byaṃjanaṃ grāmavastrādīn svapaskāraṃ(!)samaṃḍapaṃ |

bhojanaṃ ca mahat kuryāt kṛtakṛtyo(!) pajāyate(!) |

yajamāno vimuktaḥ syāt sthāpakasya prasādataḥ || ||

(fol. 97v3-8)

Colophon

iti śrīmahāpurāṇe gāruḍhe sarvvadevakī(!) pratiṣṭhā samāptā || ||

(fol. 97v8)

Microfilm Details

Reel No. A 1101/9

Date of Filming 29-05-086

Exposures 98

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 15-12-2003